Ganapati Prarthana / Ghanapaath - Uma Mohan.mp3
能正常播放的歌曲才可以下载
[00:07.686]ō-ṅ[00:10.267]ga̠ṇānā-ntvā ga̠ṇapa̍tigṃ havāmahē[00:14.294]ka̠vi-ṅka̍vī̠nāṃ upa̠maśra̍vastavam ।[00:18.203]jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠[00:21.957]ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥[00:27.242]ōṃ mahāgaṇapatayē namaḥ ॥[00:48.535]ga̠ṇānā-ntvā tvā ga̠ṇānā-ṅga̠ṇānā-ntvā ga̠ṇapa̍ti-ṅ[00:54.933]ga̠ṇapa̍ti-ntvā ga̠ṇānā-ṅga̠ṇānā-ntvā ga̠ṇapa̍tim ॥[01:01.364]tvā̠ ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvātvā ga̠ṇapa̍tigṃ havāmahē havāmahē[01:08.052]ga̠ṇapa̍ti-ntvātvā gaṇapa̍tigṃ havāmahē ।[01:14.169]ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē[01:21.089]ka̠vinka̠vigṃ ha̍vāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē ka̠vim ।[01:30.404]ga̠ṇapa̍ti̠miti̍ga̠ṇa-pa̠ti̠m ॥[01:36.525]ha̠vā̠ma̠hē̠ ka̠vi-ṅka̠vig̠ṃ ha̍vāmahē[01:40.258]havāmahē ka̠vi-ṅka̍vī̠nānka̍vī̠nā-ṅka̠vig̠ṃ[01:45.165]ha̍vāmahē havāmahē ka̠vinka̍vī̠nām ॥[01:52.694]ka̠vinka̍vī̠nānka̍vī̠nā-ṅka̠vinka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastama[01:59.313]mupa̠maśra̍vastamaṅka̍vī̠nā-ṅka̠vinka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ॥[02:08.595]ka̠vī̠nāmu̍pa̠maśra̍va stamamupa̠maśra̍vastama-ṅkavī̠nā nka̍vī̠nā[02:15.336]mu̍pa̠maśra̍vastamam ।[02:18.559]u̠pa̠maśra̍vastama̠ mityu̍pa̠maśra̍vaḥ-ta̠ma̠m ॥[02:24.707]jyē̠ṣṭa̠rājaṃ̠ brahma̍ṇā̠-mbrahma̍ṇā-ñjyēṣṭha̠rājaṃ̍[02:29.341]jyēṣṭha̠rājaṃ̠ brahma̍ṇā-mbrahmaṇō[02:32.975]brahmaṇō̠ brahma̍ṇā-ñjyēṣṭha̠rājaṃ̍[02:36.349]jyēṣṭha̠rājaṃ̠ brahma̍ṇā-mbrahmaṇaḥ ।[02:40.729]jyē̠ṣṭha̠rāja̠miti̍jyēṣṭha rājam̎ ॥[02:50.298]brahma̍ṇā-mbrahmaṇō brahmaṇō̠ brahma̍ṇāṃ̠[02:54.089]brahma̍ṇā-mbrahmaṇaspatē[02:56.687]patēbrahmaṇō̠ brahma̍ṇāṃ̠ brahma̍ṇā-mbrahmaṇaspatē ॥[03:03.084]bra̠hma̠ṇa̠spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠[03:06.086]bra̠hma̠ṇa̠spa̠ta̠ āpa̍tē brahmaṇō[03:09.537]brahmaṇaspata̠ ā ।[03:12.075]pa̠ta̠ ā pa̍tēpata̠ ānō̍na̠ āpa̍tē pata̠ āna̍ḥ ॥[03:19.073]ānō̍na̠ āna̍śśṛ̠ṇvanchṛ̠ṇvanna̠ āna̍śśṛṇvann ।[03:25.290]na̠ śśṛṇvanchṛ̠ṇvannō̍na śśṛ̠ṇvannū̠tibhi̍[03:29.551]rū̠tibhi̍śśṛ̠ṇvannō̍na śśṛ̠ṇvannū̠tibhi̍ḥ ॥[03:35.155]śśṛ̠ṇvannū̠tibhi̍ rū̠tibhi̍śśṛ̠ṇvanchṛ̠ṇvannū̠tibhi̍ssīda[03:41.231]sīdō̠tibhi̍śśṛ̠ṇvan chṛ̠ṇvannū̠tibhi̍ssīda ॥[03:47.740]ū̠tibhi̍ssīda sīdō̠tibhi̍ rū̠tibhi̍ssīda̠ sāda̍na̠g̠ṃ[03:53.764]sāda̍nag̠ṃ sīdō̠tibhi̍rū̠tibhi̍ssīda̠ sāda̍nam ।[04:00.538]ū̠tibhi̠ rityū̠ti-bhi̠ḥ ॥[04:04.009]sī̠da̠sāda̍na̠g̠ṃ sāda̍nag̠ṃ[04:06.919]sīda sīda̠ sāda̍nam ।[04:10.127]sāda̍na̠miti̠ sāda̍nam ॥[04:21.387]ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
展开