Ganapati Prarthana / Ghanapaath - Uma Mohan.mp3

Ganapati Prarthana / Ghanapaath - Uma Mohan.mp3
Ganapati Prarthana / Ghanapaath-Uma Mohan (无损音质) 专享
[00:07.686]ō-ṅ [00:10.267...
[00:07.686]ō-ṅ
[00:10.267]ga̠ṇānā-ntvā ga̠ṇapa̍tigṃ havāmahē
[00:14.294]ka̠vi-ṅka̍vī̠nāṃ upa̠maśra̍vastavam ।
[00:18.203]jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠
[00:21.957]ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥
[00:27.242]ōṃ mahāgaṇapatayē namaḥ ॥
[00:48.535]ga̠ṇānā-ntvā tvā ga̠ṇānā-ṅga̠ṇānā-ntvā ga̠ṇapa̍ti-ṅ
[00:54.933]ga̠ṇapa̍ti-ntvā ga̠ṇānā-ṅga̠ṇānā-ntvā ga̠ṇapa̍tim ॥
[01:01.364]tvā̠ ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvātvā ga̠ṇapa̍tigṃ havāmahē havāmahē
[01:08.052]ga̠ṇapa̍ti-ntvātvā gaṇapa̍tigṃ havāmahē ।
[01:14.169]ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē
[01:21.089]ka̠vinka̠vigṃ ha̍vāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē ka̠vim ।
[01:30.404]ga̠ṇapa̍ti̠miti̍ga̠ṇa-pa̠ti̠m ॥
[01:36.525]ha̠vā̠ma̠hē̠ ka̠vi-ṅka̠vig̠ṃ ha̍vāmahē
[01:40.258]havāmahē ka̠vi-ṅka̍vī̠nānka̍vī̠nā-ṅka̠vig̠ṃ
[01:45.165]ha̍vāmahē havāmahē ka̠vinka̍vī̠nām ॥
[01:52.694]ka̠vinka̍vī̠nānka̍vī̠nā-ṅka̠vinka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastama
[01:59.313]mupa̠maśra̍vastamaṅka̍vī̠nā-ṅka̠vinka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ॥
[02:08.595]ka̠vī̠nāmu̍pa̠maśra̍va stamamupa̠maśra̍vastama-ṅkavī̠nā nka̍vī̠nā
[02:15.336]mu̍pa̠maśra̍vastamam ।
[02:18.559]u̠pa̠maśra̍vastama̠ mityu̍pa̠maśra̍vaḥ-ta̠ma̠m ॥
[02:24.707]jyē̠ṣṭa̠rājaṃ̠ brahma̍ṇā̠-mbrahma̍ṇā-ñjyēṣṭha̠rājaṃ̍
[02:29.341]jyēṣṭha̠rājaṃ̠ brahma̍ṇā-mbrahmaṇō
[02:32.975]brahmaṇō̠ brahma̍ṇā-ñjyēṣṭha̠rājaṃ̍
[02:36.349]jyēṣṭha̠rājaṃ̠ brahma̍ṇā-mbrahmaṇaḥ ।
[02:40.729]jyē̠ṣṭha̠rāja̠miti̍jyēṣṭha rājam̎ ॥
[02:50.298]brahma̍ṇā-mbrahmaṇō brahmaṇō̠ brahma̍ṇāṃ̠
[02:54.089]brahma̍ṇā-mbrahmaṇaspatē
[02:56.687]patēbrahmaṇō̠ brahma̍ṇāṃ̠ brahma̍ṇā-mbrahmaṇaspatē ॥
[03:03.084]bra̠hma̠ṇa̠spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠
[03:06.086]bra̠hma̠ṇa̠spa̠ta̠ āpa̍tē brahmaṇō
[03:09.537]brahmaṇaspata̠ ā ।
[03:12.075]pa̠ta̠ ā pa̍tēpata̠ ānō̍na̠ āpa̍tē pata̠ āna̍ḥ ॥
[03:19.073]ānō̍na̠ āna̍śśṛ̠ṇvanchṛ̠ṇvanna̠ āna̍śśṛṇvann ।
[03:25.290]na̠ śśṛṇvanchṛ̠ṇvannō̍na śśṛ̠ṇvannū̠tibhi̍
[03:29.551]rū̠tibhi̍śśṛ̠ṇvannō̍na śśṛ̠ṇvannū̠tibhi̍ḥ ॥
[03:35.155]śśṛ̠ṇvannū̠tibhi̍ rū̠tibhi̍śśṛ̠ṇvanchṛ̠ṇvannū̠tibhi̍ssīda
[03:41.231]sīdō̠tibhi̍śśṛ̠ṇvan chṛ̠ṇvannū̠tibhi̍ssīda ॥
[03:47.740]ū̠tibhi̍ssīda sīdō̠tibhi̍ rū̠tibhi̍ssīda̠ sāda̍na̠g̠ṃ
[03:53.764]sāda̍nag̠ṃ sīdō̠tibhi̍rū̠tibhi̍ssīda̠ sāda̍nam ।
[04:00.538]ū̠tibhi̠ rityū̠ti-bhi̠ḥ ॥
[04:04.009]sī̠da̠sāda̍na̠g̠ṃ sāda̍nag̠ṃ
[04:06.919]sīda sīda̠ sāda̍nam ।
[04:10.127]sāda̍na̠miti̠ sāda̍nam ॥
[04:21.387]ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
展开